Dana Mantra

 

Mantra for dana

अद्य अमुके मासि अमुके पक्षे अमुकतिथौ अमुकराशिस्थिते भास्करे भारतवर्षाख्यभूप्रदेशे अमुकगोत्रः अमुकशर्माहं अमुककामः अमुकगोत्राय अमुकप्रवराय अमुकशर्मणे ब्राह्मणाय इदममुकद्रव्यं अमुकदैवतं तुभ्यमहं संप्रददे।

Mantra for giving dakshina along with dana

अद्य अमुके मासि अमुके पक्षे अमुकतिथौ अमुकराशिस्थिते भास्करे भारतवर्षाख्यभूप्रदेशे अमुकशर्माहं  अमुककामनया कृतस्य अमुकदानकर्मणः प्रतिष्ठार्थंं इमां दक्षिणां अमुकगोत्राय अमुकप्रवराय अमुकशर्मणे ब्राह्मणाय तुभ्यमहं संप्रददे।

 

39.0K

Comments

xweik

Who wrote Abhijnana Shakuntalam?

Kalidasa.

Who was Abhaya in Mahabharata?

Dhritarashtra had a hundred sons called the Kauravas. Abhaya was one among them.

Quiz

Who was the son of Agastya and Lopamudra ?
Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |