Ashwini Kumaras.
विद्मा शरस्य पितरं पर्जन्यं शतवृष्ण्यम् । तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥१॥ विद्मा शरस्य पितरं मित्रं शतवृष्ण्यम् । तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥२॥....
विद्मा शरस्य पितरं पर्जन्यं शतवृष्ण्यम् ।
तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥१॥
विद्मा शरस्य पितरं मित्रं शतवृष्ण्यम् ।
तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥२॥
विद्मा शरस्य पितरं वरुणं शतवृष्ण्यम् ।
तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥३॥
विद्मा शरस्य पितरं चन्द्रं शतवृष्ण्यम् ।
तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥४॥
विद्मा शरस्य पितरं सूर्यं शतवृष्ण्यम् ।
तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥५॥
यदान्त्रेषु गवीन्योर्यद्वस्तावधि संश्रितम् ।
एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥६॥
प्र ते भिनद्मि मेहनं वर्त्रं वेशन्त्या इव ।
एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥७॥
विषितं ते वस्तिबिलं समुद्रस्योदधेरिव ।
एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥८॥
यथेषुका परापतदवसृष्टाधि धन्वनः ।
एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥९॥
vidma sharasya pitaram parjanyam shatavrishnyam .
tena te tanve sham karam prithivyam te nishechanam bahishte astu baliti ..1..
vidma sharasya pitaram mitram shatavrishnyam .
tena te tanve sham karam prithivyam te nishechanam bahishte astu baliti ..2..
vidma sharasya pitaram varunam shatavrishnyam .
tena te tanve sham karam prithivyam te nishechanam bahishte astu baliti ..3..
vidma sharasya pitaram chandram shatavrishnyam .
tena te tanve sham karam prithivyam te nishechanam bahishte astu baliti ..4..
vidma sharasya pitaram suryam shatavrishnyam .
tena te tanve sham karam prithivyam te nishechanam bahishte astu baliti ..5..
yadantreshu gavinyoryadvastavadhi samshritam .
eva te mutram muchyatam bahirbaliti sarvakam ..6..
pra te bhinadmi mehanam vartram veshantya iva .
eva te mutram muchyatam bahirbaliti sarvakam ..7..
vishitam te vastibilam samudrasyodadheriva .
eva te mutram muchyatam bahirbaliti sarvakam ..8..
yatheshuka parapatadavasrishtadhi dhanvanah .
eva te mutram muchyatam bahirbaliti sarvakam ..9..
Dhundhi Ganapati
This is the story if Dhundi Ganapati of Kashi. Lord Vishwanatha was the ruler of Kashi. The Lord and Kashi were inseparable.....
Click here to know more..How The Vedas Manifested Into Material Objects
Learn how the vibrations of the Veda mantras turn into the dimensions, outer boundary, and mass of every material object in the world....
Click here to know more..Aghora Rudra Ashtakam
kaalaabhrotpalakaala- gaatramanalajvaalordhva- keshojjvalam damsht'raadyasphut'adosht'ha- bimbamanalajvaalogra- netratrayam. raktaakoraka- raktamaalya....
Click here to know more..Please wait while the audio list loads..
Ganapathy
Shiva
Hanuman
Devi
Vishnu Sahasranama
Mahabharatam
Practical Wisdom
Yoga Vasishta
Vedas
Rituals
Rare Topics
Devi Mahatmyam
Glory of Venkatesha
Shani Mahatmya
Story of Sri Yantra
Rudram Explained
Atharva Sheersha
Sri Suktam
Kathopanishad
Ramayana
Mystique
Mantra Shastra
Bharat Matha
Bhagavatam
Astrology
Temples
Spiritual books
Purana Stories
Festivals
Sages and Saints