Vedadhara does not offer any product or service related to this audio- Listen and pray yourself
ईशानां त्वा भेषजानामुज्जेष आ रभामहे । चक्रे सहस्रवीर्यं सर्वस्मा ओषधे त्वा ॥१॥ सत्यजितं शपथयावनीं सहमानां पुनःसराम् । सर्वाः समह्व्योषधीरितो नः पारयादिति ॥२॥ या शशाप शपनेन याघं मूरमादधे । या रसस्य हरणाय जातमार....
ईशानां त्वा भेषजानामुज्जेष आ रभामहे ।
चक्रे सहस्रवीर्यं सर्वस्मा ओषधे त्वा ॥१॥
सत्यजितं शपथयावनीं सहमानां पुनःसराम् ।
सर्वाः समह्व्योषधीरितो नः पारयादिति ॥२॥
या शशाप शपनेन याघं मूरमादधे ।
या रसस्य हरणाय जातमारेभे तोकमत्तु सा ॥३॥
यां ते चक्रुरामे पात्रे यां चक्रुर्नीललोहिते ।
आमे मांसे कृत्यां यां चक्रुस्तया कृत्याकृतो जहि ॥४॥
दौष्वप्न्यं दौर्जीवित्यं रक्षो अभ्वमराय्यः ।
दुर्णाम्नीः सर्वा दुर्वाचस्ता अस्मन् नाशयामसि ॥५॥
क्षुधामारं तृष्णामारमगोतामनपत्यताम् ।
अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥६॥
तृष्णामारं क्षुधामारमथो अक्षपराजयम् ।
अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥७॥
अपामार्ग ओषधीनां सर्वासामेक इद्वशी ।
तेन ते मृज्म आस्थितमथ त्वमगदश्चर ॥८॥
eeshaanaam tvaa bheshajaanaamujjesha aa rabhaamahe .
chakre sahasraveeryam sarvasmaa oshadhe tvaa ..1..
satyajitam shapathayaavaneem sahamaanaam punah'saraam .
sarvaah' samahvyoshadheerito nah' paarayaaditi ..2..
yaa shashaapa shapanena yaagham mooramaadadhe .
yaa rasasya haranaaya jaatamaarebhe tokamattu saa ..3..
yaam te chakruraame paatre yaam chakrurneelalohite .
aame maamse kri'tyaam yaam chakrustayaa kri'tyaakri'to jahi ..4..
daushvapnyam daurjeevityam raksho abhvamaraayyah' .
durnaamneeh' sarvaa durvaachastaa asman naashayaamasi ..5..
kshudhaamaaram tri'shnaamaaramagotaamanapatyataam .
apaamaarga tvayaa vayam sarvam tadapa mri'jmahe ..6..
tri'shnaamaaram kshudhaamaaramatho akshaparaajayam .
apaamaarga tvayaa vayam sarvam tadapa mri'jmahe ..7..
apaamaarga oshadheenaam sarvaasaameka idvashee .
tena te mri'jma aasthitamatha tvamagadashchara ..8..
Please wait while the audio list loads..
Ganapathy
Shiva
Hanuman
Devi
Vishnu Sahasranama
Mahabharatam
Practical Wisdom
Yoga Vasishta
Vedas
Rituals
Rare Topics
Devi Mahatmyam
Glory of Venkatesha
Shani Mahatmya
Story of Sri Yantra
Rudram Explained
Atharva Sheersha
Sri Suktam
Kathopanishad
Ramayana
Mystique
Mantra Shastra
Bharat Matha
Bhagavatam
Astrology
Temples