देवी देव्यामधि जाता पृथिव्यामस्योषधे । तां त्वा नितत्नि केशेभ्यो दृंहणाय खनामसि ॥१॥ दृंह प्रत्नान् जनयाजातान् जातान् उ वर्षीयसस्कृधि ॥२॥ यस्ते केशोऽवपद्यते समूलो यश्च वृश्चते । इदं तं विश्वभेषज्याभि षिञ्चामि वी....
देवी देव्यामधि जाता पृथिव्यामस्योषधे ।
तां त्वा नितत्नि केशेभ्यो दृंहणाय खनामसि ॥१॥
दृंह प्रत्नान् जनयाजातान् जातान् उ वर्षीयसस्कृधि ॥२॥
यस्ते केशोऽवपद्यते समूलो यश्च वृश्चते ।
इदं तं विश्वभेषज्याभि षिञ्चामि वीरुधा ॥३॥
यां जमदग्निरखनद्दुहित्रे केशवर्धनीम् ।
तां वीतहव्य आभरदसितस्य गृहेभ्यः ॥१॥
अभीशुना मेया आसन् व्यामेनानुमेयाः ।
केशा नडा इव वर्धन्तां शीर्ष्णस्ते असिताः परि ॥२॥
दृंह मूलमाग्रं यच्छ वि मध्यं यामयौषधे ।
केशा नडा इव वर्धन्तां शीर्ष्णस्ते असिताः परि ॥३॥
devi devyamadhi jata prithivyamasyoshadhe .
tam tva nitatni keshebhyo drimhanaya khanamasi ..1..
drimha pratnan janayajatan jatan u varshiyasaskridhi ..2..
yaste keshovapadyate samulo yashcha vrishchate .
idam tam vishvabheshajyabhi shinchami virudha ..3..
yam jamadagnirakhanadduhitre keshavardhanim .
tam vitahavya abharadasitasya grihebhyah ..1..
abhishuna meya asan vyamenanumeyah .
kesha nada iva vardhantam shirshnaste asitah pari ..2..
drimha mulamagram yachchha vi madhyam yamayaushadhe .
kesha nada iva vardhantam shirshnaste asitah pari ..3..
Khidkali Mahadev Mandir
A powerful Shiva mandir where the Pandavas offered worship during their exile....
Click here to know more..Sri Rudram Explained-Introduction
Vishnu Shatpadi Stotram
अविनयमपनय विष्णो दमय मनः शमय विषयमृगतृष्णाम्। भूतदयां ....
Click here to know more..Please wait while the audio list loads..
Ganapathy
Shiva
Hanuman
Devi
Vishnu Sahasranama
Mahabharatam
Practical Wisdom
Yoga Vasishta
Vedas
Rituals
Rare Topics
Devi Mahatmyam
Glory of Venkatesha
Shani Mahatmya
Story of Sri Yantra
Rudram Explained
Atharva Sheersha
Sri Suktam
Kathopanishad
Ramayana
Mystique
Mantra Shastra
Bharat Matha
Bhagavatam
Astrology
Temples
Spiritual books
Purana Stories
Festivals
Sages and Saints