एकादशी पूजा विधि

ekadashi

जानिए एकादशी की पूजा शास्त्रानुसार कैसे करें


 

एकादशी के दिन भगवान विष्णु की पूजा शालिग्राम, मूर्ति या फोटो पर करना चाहिए ।

 

सब से पहले शंख, चक्र धारण करने वाले, गले में वैजयन्ती माला धारण करने वाले, शेषशायी भगवान विष्णु का ध्यान करना चाहिये।

ध्यान - शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं, विश्वाधारं गगनसदृशं मेघवर्णं शुभांगम् । 

लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं, वन्दे विष्णुं भव भयहरं सर्वलोकैकनाथम् ॥

 

हाथ में पुष्प लेकर आवाहन करें -

आवाहन - आगच्छ देव देवेश तेजो राशे जगत्पते । क्रियामाणां मया पूजां गृहाण सुरसत्तम ॥ 

 

आवाहन के पश्चात् पुष्प लेकर आसन दें -

आसन - नाना रत्न समायुक्तं कार्तस्वर, विभूषितम् । आसनं देव देवेश प्रीत्यर्थं प्रति गृह्यताम् ॥ 

 

आसन पर शालिग्राम शिला को रख कर पाद्य रूप में जल दे -

पाद्य - गंगादि सर्वतीर्थेभ्यो मया प्रार्थनया हृतम् । तोयमेतत्सुख स्पर्शं देवेश प्रति गृह्यताम् ॥ 

(अगर फोटो होतो पाद्य, स्नान इत्यादि चमच से भगवान को दिखाकर जल पात्र में छोड दें ।)

 

पाद्य देने के पश्चात् अर्घ पात्र में गन्ध अक्षत-पुष्प एवं जल डालकर अर्घ्य दें-

अर्घ्य - नमस्ते देव देवेश नमस्ते धरणीधर । नमस्ते कमलाकान्त गृहाणार्घ्यं नमोऽस्तुते ॥ 

 

अर्घ्य देने के पश्चात् आचमन के लिये शुद्ध जल दें -

आचमन - कर्पूरं वासितं तोयं मन्दाकिन्या समाहृतम्। आचम्यतां जगन्नाथ मया दत्तं हि भक्तितः ॥ 

 

आचमन के पश्चात् शुद्ध जल से स्नान करवाएं -

स्नान - गंगा च यमुना चैव नर्मदा च सरस्वती। कृष्णा च गौतमी वेणी क्षिप्रा सिन्धुस्तथैव च ॥ तापी च पयोष्णीरेवा च ताभ्यः स्नानार्थमाहृतम् । तोयमेतत्सुखस्पर्शं स्नानार्थं प्रतिगृह्यताम् ॥ 

 

फिर पञ्चामृत स्नान करवाएं - पहले दूध से स्नान करवाएं।

दूध - गोक्षीरधाम देवेश गोक्षीरेण मया कृतम् । स्नपनं देव देवेश गृहाण मधुसूदन ॥ 

 

दूध चढ़ाने पर शुद्ध जल से स्नान करवाकर दही से स्नान करायें-

दधि - दध्ना चैव मया देव स्नपनं क्रियते तव । गृहाण भक्त्या मया दत्तं सुप्रसन्नो भव अव्यय ॥ 

 

दही चढ़ाने पर शुद्ध जल से स्नान करवाकर घृत से स्नान करवाएं।

घृत - सर्पिषा देव देवेश स्नपनं क्रियते मया । राधा कान्त गृहाणेदं श्रद्धया सुरसत्तम ॥ 

 

घृत स्नान के पश्चात् शुद्ध जल से स्नान करवाकर शहद चढ़ाएं।

शहद - इदं मधु मया दत्तं तव तुष्ट्यर्थमेव च । गृहाण त्वं हि देवेश मम शान्ति प्रदोभव ॥ 

 

शहद चढ़ाकर शुद्ध जल से स्नान कराकर शक्कर चढ़ाएं।

शर्करा - सितया देव देवेश स्नपनं क्रियते मया । गृहाण श्रद्धया दत्तां मम शान्तिप्रदो भव ॥ 

 

शक्कर चढ़ाकर शुद्ध जल से स्नान करवाकर प्रतिमा को या शालिग्राम शिला को पुष्पों पर रखकर पूजन करें ।

 

वस्त्र चढ़ाएं या मौली चढ़ाएं-

सर्व भूषाधिके सौम्ये लोकलज्जा निवारणे । मयोपपादिते तुभ्यं वाससी प्रति गृह्यताम् ॥ 

 

वस्त्र देने के पश्चात् यज्ञोपवीत चढ़ाएं -

यज्ञोपवीत - दामोदर नमस्तेऽस्तु त्राहि मां भव सागरात् । ब्रह्मसूत्रं सोत्तरीयं गृहाण पुरुषोत्तम ॥ 

 

चन्दन चढ़ाएं - श्री खण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् । विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम् । 

 

चन्दन चढ़ाने के बाद फूल चढ़ाएं -

पुष्प - माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभु । मयाहृतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम् ॥ 

 

तुलसी पत्र लेकर मूर्ति पर चढ़ाएं -

तुलसी - तुलसीं हेमरूपां च रत्नरूपाञ्च मञ्जरीम् । भव मोक्षप्रदां तुभ्यमर्पयमि हरिप्रियाम् ॥ 

 

दूर्वा चढ़ाएं-

दूर्वा - विष्णवादि सर्वदेवानां दूर्वे त्वं प्रीतिदा सदा । क्षीरसागर सम्भूते वंशवृद्धिकरी भव ॥ 

 

इसके पश्चात् आभूषण चढ़ाएं, चाहे पुष्पों से ही क्यों न बने हों -

आभूषण - रत्न कङ्कण वैदूर्य मुक्ता हारादिकानि च । सुप्रसन्नेन मनसा दत्तानि स्वीकुरुष्व भो ॥ 

 

अवीर गुलाल आदि चढ़ाएं-

नाना परिमलैः द्रव्यैः निर्मितं चूर्णमुत्तमम् । अवीर नामकं चूर्णं गन्धं चारु प्रगृह्यताम् ॥

 

धूप अगरवत्ती चढ़ाएं-

धूप -वनस्पति रसोद्भूतो गन्धाढ्यो गन्ध उत्तमः । आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ 

 

दीपक दिखायें-

दीप - साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया। दीपं गृहाण देवेश त्रैलोक्यतिमिरापहम् ॥ 

 

दीपक के पश्चात् सौगी, मिठाई आदि चढ़ाएं-

नैवेद्य - अन्नं चतुर्विधं स्वादु रसैः षड्भिः समन्वितम् । भक्ष्य भोज्य समायुक्तं नैवेद्यं प्रति गृह्यताम् ॥ 

 

नैवेद्य के पश्चात् पीने के लिये जल दें -

एलोशीर लवंगाटि कर्पूर परिवासितम्। प्राशनार्थे कृतं तोयं गृहाण परमेश्वर ॥ 

 

अनेक प्रकार के ऋतुफल चढ़ाएं-

ऋतुफल - बीजपूराम्रमनस खर्जूरी कदली फलम् । नारिकेलफलं दिव्यं गृहाण परमेश्वर ॥ 

 

ऋतुफल चढ़ाने के बाद आचमन के लिये जल दें -

आचमन - कर्पूरवासितं तोयं मन्दाकिन्याः समाहृतम्। आचम्यतां जगन्नाथ मया दत्तं हि त्त्वतः ॥ 

 

ऋतुफल एवं आचमन देने के बाद पान पत्ता चढ़ाएं-

तांबूल - पूगीफलं महद्दिव्यं नागवल्ली दलैः युतम् । कर्पूरादि समायुक्तं ताम्बूलं प्रति गृह्यताम् ॥ 

 

कुछ सिक्के समर्पित करें -

दक्षिणा - हिरण्यगर्भ गर्भस्थं हेमवीजं विभावसोः । अनन्त पुण्य फलदमतः शान्तिं प्रयच्छ मे ॥ 

 

आरती करें - (संपूर्ण रूप से भी आरती कर सकते हैं)

आर्तिक्य - चन्द्रादित्यौ च धरणी विद्युदग्निस्तथैव च । त्वमेव सर्व ज्योतींषी आर्तिक्यं प्रतिगृह्यताम् ॥

 

प्रदक्षिणा करें -

प्रदक्षिणा - यानि कानि च पापानि जन्मान्तरकृतानि च । तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥ 

 

साष्टांग नमस्कार करें - (महिलायें पञ्चांग नमस्कार ही करें)

नमस्कार - नमः सर्वहितार्थाय जगदाधार हेतवे । साष्टांगोऽयं प्रणामस्तु प्रणयेन मया कृतः ॥

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |