192.1K
28.8K

Comments

Security Code

01721

finger point right
वेदधारा की समाज के प्रति सेवा सराहनीय है 🌟🙏🙏 - दीपांश पाल

आपके मंत्रों से मुझे बहुत प्रेरणा मिलती है। 🙏 -राजेश प्रसाद

वेदधारा का प्रभाव परिवर्तनकारी रहा है। मेरे जीवन में सकारात्मकता के लिए दिल से धन्यवाद। 🙏🏻 -Anjana Vardhan

यह मंत्र मेरे लिए चमत्कारिक है ✨ -nitish barkeshiya

आपकी वेबसाइट बहुत ही अद्भुत और जानकारीपूर्ण है। -आदित्य सिंह

Read more comments
558

Knowledge Bank

आर्यावर्त की मूल सीमाएँ

आर्यावर्त आर्य संस्कृति का केंद्र था। इसकी मूल सीमाएँ थीं - उत्तर में कुरुक्षेत्र, पूर्व में गया, दक्षिण में विरजा (जाजपुर, ओडिशा), और पश्चिम में पुष्कर।

रामायण के मा निषाद श्लोक का अर्थ

श्री राम की कहानी लिखने के लिए ब्रह्मा से प्रेरित होकर महर्षि वाल्मिकी अपने शिष्य भारद्वाज के साथ स्नान और दोपहर के अनुष्ठान के लिए तमसा नदी के तट पर गए। वहां उन्होंने क्रौंच पक्षी का एक जोड़ा आनंदपूर्वक विचरते हुए देखा। उसी समय नर क्रौंच पक्षी को एक शिकारी ने मार डाला। रक्त से लथपथ मृत पक्षी को भूमि पर देखकर मादा क्रौंचा दुःख से चिल्ला उठी। उसकी करुण पुकार सुनकर ऋषि का करुणामय हृदय अत्यंत द्रवित हो गया। वही दु:ख करुणा से भरे श्लोक में बदल गया और जगत के कल्याण के लिए महर्षि वाल्मिकी के मुख से निकला - मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः । यत्क्रौंचमिथुनादेकमवधी काममोहितम् ।। श्लोक का सामान्य​ अर्थ शिकारी को श्राप है - 'हे शिकारी, तुम अनंत वर्षों तक प्रतिष्ठा प्राप्त न कर पाओ, क्योंकि तुमने क्रौंच पक्षियों के जोड़े में से कामभावना से ग्रस्त एक का वध कर डाला ।।' लेकिन वास्तविक अर्थ यह है- ' हे लक्ष्मीपति राम, आपने रावण-मंदोदरी जोड़ी में से एक, विश्व-विनाशक रावण को मार डाला है, और इस प्रकार, आप अनंत काल तक पूजनीय रहेंगे।'

Quiz

इनमें से यज्ञवृक्ष कौन सा नहीं है ?

ॐ नमो भगवते रुद्राय नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुत ते नमः यात इषुः शिवतमा शिवं बभूव ते धनुः शिवा शरव्या या तव तया नो रुद्र मृडय या ते रुद्र शिवा तनूरघोराऽपापकाशिनी तया नस्तनुवा �....

ॐ नमो भगवते रुद्राय
नमस्ते रुद्रमन्यव उतोत इषवे नमः
नमस्ते अस्तु धन्वने बाहुभ्यामुत ते नमः
यात इषुः शिवतमा शिवं बभूव ते धनुः
शिवा शरव्या या तव तया नो रुद्र मृडय
या ते रुद्र शिवा तनूरघोराऽपापकाशिनी
तया नस्तनुवा शन्तमया गिरिशन्ताभिचाकशीहि
यामिषुङ्गिरिशन्त हस्ते बिभर्ष्यस्तवे
शिवाङ्गिरित्र ताङ्कुरु मा हिंसीः पुरुषञ्जगत्
शिवेन वचसा त्वा गिरिशाच्छा वदामसि
यथा नः सर्वमिज्जगदयक्ष्मंसुमना असत्
अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक्
अहींश्च सर्वाञ्जम्भयन् सर्वाश्च यातुधान्यः
असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः
ये चेमां रुद्रा अभितो दिक्षु श्रिताः सहस्रशोऽवैषां हेड ईमहे
असौ योऽवसर्पति नीलग्रीवो विलोहितः
उतैनङ्गोपा अदृशन्नदृशन्नुदहार्यः
उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः
नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे
अथो ये अस्य सत्वानोऽहन्तेभ्योऽकरन्नमः
प्रमुञ्च धन्वनस्त्वमुभयोरार्त्नियोर्ज्याम्
याश्च ते हस्त इषवः परा ता भगवो वप
अवतत्य धनुस्त्वं सहस्राक्ष शतेषुधे
निशीर्य शल्यानाम्मुखा शिवो नः सुमना भव
विज्यन्धनुः कपर्दिनो विशल्यो बाणवाम् उत
अनेशन्नस्येषव आभुरस्य निषङ्गथिः
या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः
तयाऽस्मान्विश्वतस्त्वमयक्ष्मया परिब्भुज
नमस्ते अस्त्वायुधायानातताय धृष्णवे
उभाभ्यामुत ते नमो बाहुभ्यान्तव धन्वने
परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः
अथो य इषुधिस्तवारे अस्मन्निधेहि तम्
नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यंबकाय
त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय
म्रुत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः
नमो हिरण्यबाहवे सेनान्ये दिशाञ्च पतये नमो नमो
वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः
सस्पिञ्चराय त्विषीमते पथीनां पतये नमो नमो
बभ्लुशाय विव्याधिनेऽन्नानां पतये नमो नमो
हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो
भवस्य हेत्यै जगतां पतये नमो नमो
रुद्रायातताविने क्षेत्राणां पतये नमो नमः
सूतायाहन्त्याय वनानां पतये नमो नमो
रोहिताय स्थपतये वृक्षाणां पतये नमो नमो
मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो
भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नम
उच्चैर्घोषायाक्रन्दयते पत्तीनां पतये नमो नमः
कृत्स्नवीताय धावते सत्वनां पतये नमः।
नमः सहमानाय निव्याधिन आव्याधिनीनां पतये नमो नमः
ककुभाय निषङ्गिणे स्तेनानां पतये नमो नमो
निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमो
वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो
निचेरवे परिचरायारण्यानां पतये नमो नमः
सृकाविभ्यो जिघासद्भ्यो मुष्णतां पतये नमो नमोऽसिमद्भ्यो
नक्तं चरद्भ्यः प्रकृन्तानां पतये नमो नम
उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम
इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम
आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम
आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो
विद्ध्यद्भ्यश्च वो नमो नम
आसीनेभ्यः शयानेभ्यश्च वो नमो नमः
स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमस्तिष्ठद्भ्यो
धावद्भ्यश्च वो नमो नमः
सभाभ्यः सभापतिभ्यश्च वो नमो नमो
अश्वेभ्योऽश्वपतिभ्यश्च वो नमः
नम आव्यधिनीभ्यो विविध्यन्तीभ्यश्च वो नमो नम
उगणाभ्यस्तृंहतीभ्यश्च वो नमो नमो
गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो
व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो
गणेभ्यो गणपतिभ्यश्च वो नमो नमो
विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो
महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो
रथिभ्योऽरथेभ्यश्च वो नमो नमो
रथेभ्यः रथपतिभ्यश्च वो नमो नमः
सेनाभ्यः सेननिभ्यश्च वो नमो नमः
क्षत्तृभ्यः संग्रहीतृभ्यश्च वो नमो नमस्तक्षभ्यो
रथकारेभ्यश्च वो नमो नमः
कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः
पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो नम
इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो
मृगयुभ्यः श्वनिभ्यश्च वो नमो नमः
श्वभ्यः श्वपतिभ्यश्च वो नमः
नमो भवाय च रुद्राय च
नमः शर्वाय च पशुपतये च
नमो नीलग्रीवाय च शितिकण्ठाय च
नमः कपर्दिने च व्युप्तकेशाय च
नमः सहस्राक्षाय च शतधन्वने च
नमो गिरिशाय च शिपिविष्टाय च
नमो मीढुष्टमाय चेषुमते च
नमो ह्रस्वाय च वामनाय च
नमो बृहते च वर्षीयसे च
नमो वृद्धाय च संवृद्ध्वने च
नमो अग्रियाय च प्रथमाय च
नम आशवे चाजिराय च
नमः शीघ्रियाय च शीभ्याय च
नम ऊर्म्याय चावस्वन्याय च
नमः स्रोतस्याय च द्वीप्याय च
नमो ज्येष्ठाय च कनिष्ठाय च
नमः पूर्वजाय चापरजाय च
नमो मध्यमाय चापगल्भाय च
नमो जघन्याय च बुध्नियाय च
नमः सोभ्याय च प्रतिसर्याय च
नमो याम्याय च क्षेम्याय च
नम उर्वर्याय च खल्याय च
नमः श्लोक्याय चावसान्याय च
नमो वन्याय च कक्ष्याय च
नमः श्रवाय च प्रतिश्रवाय च
नम आशुषेणाय चाशुरथाय च
नमः शूराय चावभिन्दते च
नमो वर्मिणे च वरूथिने च
नमो बिल्मिने च कवचिने च
नमः श्रुताय च श्रुतसेनाय च
नमो दुन्दुभ्याय चाहनन्याय च नमो धृष्णवे च प्रमृशाय च
नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च
नमस्तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च
नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च
नमः सूद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च
नमः कूप्याय चावट्याय च नमो वर्ष्याय चावर्ष्याय च
नमो मेघ्याय च विद्युत्याय च नम ईध्रियाय चातप्याय च
नमो वात्याय च रेष्मियाय च नमो वास्तव्याय च वास्तुपाय च
नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च
नमः शङ्गाय च पशुपतये च नम उग्राय च भीमाय च
नमो अग्रेवधाय च दूरेवधाय च
नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो
नमस्ताराय नमः शम्भवे च मयोभवे च
नमः शङ्कराय च मयस्कराय च
नमः शिवाय च शिवतराय च
नमस्तीर्थ्याय च कूल्याय च
नमः पार्याय चावार्याय च
नमः प्रतरणाय चोत्तरणाय च
नम आतार्याय चालाद्याय च
नमः शष्प्याय च फेन्याय च
नमः सिकत्याय च प्रवाह्याय च
नम इरिण्याय च प्रपथ्याय च
नमः किंशिलाय च क्षयणाय च
नमः कपर्दिने च पुलस्तये च
नमो गोष्ठ्याय च गृह्याय च
नमस्तल्प्याय च गेह्याय च
नमः काट्याय च गह्वरेष्ठाय च
नमो हृदय्याय च निवेष्प्याय च
नमः पांसव्याय च रजस्याय च
नमः शुष्क्याय च हरित्याय च
नमो लोप्याय चोलप्याय च
नम ऊर्व्याय च सूर्म्याय च
नमः पर्ण्याय च पर्णशद्याय च
नमोऽपगुरमाणाय चाभिघ्नते च
नम आख्खिदते च प्रख्खिदते च
नमो वः किरिकेभ्यो देवानां हृदयेभ्यो
नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो
नम आनिर्हतेभ्यो नम आमीवत्केभ्यः
द्रापे अन्धसस्पते दरिद्रन्नीललोहित
एषां पुरुषाणामेषां पशूनां मा भेर्मारो मो एषाङ्किञ्चनाममत्
या ते रुद्र शिवा तनूः शिवा विश्वाह भेषजी
शिवा रुद्रस्य भेषजी तया नो मृड जीवसे
इमां रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम्
यथा नः शमसद्द्विपदे चतुष्पदे विश्वं पुष्टङ्ग्रामे आस्मिन्ननातुरम्
मृडा नो रुद्रोतनो मयस्कृधि क्षयद्वीराय नमसा विधेम ते
यच्छञ्च योश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ
मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम्
मा नो वधीः पितरं मोत मातरं प्रिया मा नस्तनुवो रुद्र रीरिष
मानस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः
वीरान्मा नो रुद्र भामितोऽवधीर्हविष्मन्तो नमसा विधेम ते
आरात्ते गोघ्न उत्त पूरुषघ्ने क्षयद्वीराय सुम्नमस्मे ते अस्तु
रक्षा च नो अधि च देव ब्रूह्यथा च नः शर्म यच्छ द्विबर्हाः
स्तुहि श्रुतङ्गर्तसदं युवानं मृगन्न भीममुपहत्नुमुग्रम्
मृडा जरित्रे रुद्र स्तवानो अन्यन्ते अस्मन्निवपन्तु सेनाः
परिणो रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मतिरघायोः
अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृडय
मीढुष्टम शिवतम शिवो नः सुमना भव
परमे वृक्ष आयुधन्निधाय कृत्तिंवसान आचर पिनाकं बिभ्रदागहि
विकिरिद विलोहित नमस्ते अस्तु भगवः
यास्ते सहस्रं हेतयोऽन्यमस्मन्निवपन्तु ताः
सहस्राणि सहस्रधा बाहुवोस्तव हेतयः
तासामीशानो भगवः पराचीना मुखा कृधि
सहस्राणि सहस्रशो ये रुद्रा अधि भूम्याम्
तेषां सहस्रयोजनेऽवधन्वानि तन्मसि
अस्मिन् महत्यर्णवेऽन्तरिक्षे भवा अधि
नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचराः
नीलग्रीवाः शितिकण्ठा दिवं रुद्रा उपश्रिताः
ये वृक्षेषु सस्पिंजरा नीलग्रीवा विलोहिताः
ये भूतानामधिपतयो विशिखासः कपर्दिनः
ये अन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान्
ये पथां पथिरक्षय ऐलबृदा यव्युधः
ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः
य एतावन्तश्च भूयांसश्च दिशो रुद्रा वितस्थिरे
तेषां सहस्रयोजनेऽवधन्वानि तन्मसि
नमो रुद्रेभ्यो ये पृथिव्यां येऽन्तरिक्षे
ये दिवि येषामन्नं वातो वर्षमिषवस्तेभ्यो दश
प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो
नमस्ते नो मृडयन्तु ते यन्द्विष्मो यश्च नो द्वेष्टि
तं वो जम्भे दधामि
त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात्
यो रुद्रो अग्नौ यो अप्सु य ओषधीषु
यो रुद्रो विश्वा भुवनाऽऽविवेश तस्मै रुद्राय नमो अस्तु
तमुष्टुहि यः स्विषुः सुधन्वा यो विश्वस्य क्षयति भेषजस्य
यक्ष्वामहे सौमनसाय रुद्रन्नमोभिर्देवमसुरन्दुवस्य
अयं मे हस्तो भगवानयं मे भगवत्तरः
अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः
ये ते सहस्रमयुतं पाशा मृत्यो मर्त्याय हन्तवे
तान् यज्ञस्य मायया सर्वानव यजामहे
मृत्यवे स्वाहा मृत्यवे स्वाहा
ॐ नमो भगवते रुद्राय विष्णवे मृत्युर्मे पाहि
प्राणानाङ्ग्रन्थिरसि रुद्रो मा विशान्तकः
तेनान्नेनाप्यायस्व
नमो रुद्राय विष्णवे मृत्युर्मे पाहि
ॐ शान्तिः शान्तिः शान्तिः


Other languages: EnglishKannadaTeluguTamilMalayalam

Recommended for you

जय काल महाकाल विकराल शम्भो

जय काल महाकाल विकराल शम्भो

जय काल महाकाल विकराल शम्भो, जीवन हो या मृत्यु दोनों ही तु�....

Click here to know more..

जीव को जीव क्यों कहते हैं ?

जीव को जीव क्यों कहते हैं ?

जीव शब्द की उत्पत्ति जृष धातु से हुई है - जृष वयोहानौ। जन्�....

Click here to know more..

कामेश्वर स्तोत्र

कामेश्वर स्तोत्र

ककाररूपाय करात्तपाशसृणीक्षुपुष्पाय कलेश्वराय। काकोदर....

Click here to know more..