98 विकृतिं नैव गच्छन्ति सङ्गदोषेण साधवः
97 पापं तापं तथा दैन्यं हन्ति
96 कार्यार्थी भजते लोकम्
95 दुर्जनः प्रियवादीति
94 ज्येष्ठत्वं जन्मना नैव
93 दुर्जनेन समं सख्यम्
92 स्वं स्वं चरित्रं शिक्षेरन्
91 त्रीणि रम्यानि दूरतः
90 भूषणैः किं प्रयोजनम्?
89 यस्मिन् जीवति जीवन्ति
88 कार्यमण्वपि काले तु
87 तदेव दोषापहतस्य कौतुकम्
86 बह्वीमपि संहितां भाषमानः
85 स वै साधूत्तमः स्मृतः
84 उदिते तु सहस्रांशौ
83 सर्वतः सारमादद्यात्
82 यदीच्छसि वशीकर्तुम्
81 बुभुक्षिता नैव तृणं चरन्ति
80 न कालो दण्डमुद्यम्य शिरः कृन्तति
79 धनविषये सञ्चयो न कर्तव्यः
78 रक्षन्ति पुण्यानि पुरा कृतानि
77 योजनानां सहस्रं तु
76 सन्त्यन्येऽपि बृहस्पतिप्रभृतयः
75 नास्ति क्रोधसमो रिपुः
74 विषमश्चित्तनिग्रहः
73 वृक्षाः सत्पुरुषा इव
72 न संरोहति वाक् क्षतम्
71 सद्भिस्तु लीलया प्रोक्तम्
70 यथा ह्येकेन चक्रेण
69 गुणा गुणज्ञेषु गुणा भवन्ति
68 प्रथमे नार्जिता विद्या
67 मनसि वचसि काये
66 यत्पूर्वं विधिना ललाटलिखितम्
65 यदि सन्ति गुणाः पुंसाम्
64 मनसि च परितुष्टे कोऽर्थवान् को दरिद्रः
63 स्वभावं न जहात्येव साधुः
62 विपदि धैर्यमथाभ्युदये क्षमा
61 न वदति साधुः करोत्येव
60 तथात्मा गुणदोषयोः
59 परोपकाराय सतां विभूतयः
58 विद्या मित्रं प्रवासेषु
57 अभिवादनशीलस्य
56 गुणेषु क्रियतां यत्नः
55 महाजनस्य संसर्गः
54 स्वकार्ये समुपस्थिते
53 गुरुशुश्रूषया विद्या
52 वज्रादपि कठोराणि
51 यथा खरश्चन्दनभारवाही
50 आत्मवत् सर्वभूतेषु
49 धिगर्थाः कष्टसंश्रयाः
48 विवेकः सह सम्पत्त्या
47 वृथा वृष्टिः समुद्रेषु
46 यद्धात्रा निजभालपट्टलिखितम्
45 नहि कृतमुपकारं साधवो विस्मरन्ति
44 संपूर्णकुम्भो न करोति शब्दम्
43 यत्र नार्यस्तु पूज्यन्ते
42 न देवा दण्डमादाय रक्षन्ति
41 आचार्यात् पादमादत्ते
40 काव्यशास्त्रविनोदेन
39 कुसुमस्तबकस्येव
38 आलस्यं हि मनुष्याणाम्
37 निःस्पृहस्य तृणं जगत्
36 न शोभते क्रियाहीनं मधुरं वचनम्
35 ज्ञानेन हीनाः पशुभिः समानाः
34 विद्या ददाति विनयम्
33 दानं भोगो नाशः
32 विद्या विवादाय धनं मदाय
31 किं कस्य श्वो भविष्यति
30 शैले शैले न माणिक्यम्
29 मनस्येकं वचस्येकम्
28 तक्षकस्य विषं दन्ते
27 संसारकटुवृक्षस्य
26 अपूर्वः कोऽपि कोशोऽयम्
25 विषकुम्भं पयोमुखम्
24 काकः काकः पिकः पिकः
23 कृशे कस्यास्ति सौहृदम्
22 यस्य नास्ति स्वयं प्रज्ञा
21 सफलं तस्य जीवनम्
20 काको न गरुडायते
19 अज्ञः सुखमाराध्यः
18 परोऽपि हितवान् बन्धु:
17 पुस्तकस्था तु या विद्या
16 मानो हि महतां धनम्
15 स्वभावो नोपदेशेन
14 बालादपि सुभाषितम्
13 सत्यं ब्रूयात् प्रियं ब्रूयात्
12 योजकस्तत्र दुर्लभः
11 किं किं न साधयति कल्पलतेव विद्या
10 प्रारब्धमुत्तमजना न परित्यजन्ति
9 न निश्चितार्थाद्विरमन्ति धीराः
8 विद्वान् सर्वत्र पूज्यते
7 स्वयमेव मृगेन्द्रता
6 महतामेकरूपता
5 विद्याधनं सर्वधनप्रधानम्
4 उद्यमेन हि सिध्यन्ति
3 परोपकारार्थमिदं शरीरम्
2 वसुधैव कुटुम्बकम्
1 पृथिव्यां त्रीणि रत्नानि