• 98 विकृतिं नैव गच्छन्ति सङ्गदोषेण साधवः
  • 97 पापं तापं तथा दैन्यं हन्ति
  • 96 कार्यार्थी भजते लोकम्
  • 95 दुर्जनः प्रियवादीति
  • 94 ज्येष्ठत्वं जन्मना नैव
  • 93 दुर्जनेन समं सख्यम्
  • 92 स्वं स्वं चरित्रं शिक्षेरन्
  • 91 त्रीणि रम्यानि दूरतः
  • 90 भूषणैः किं प्रयोजनम्?
  • 89 यस्मिन् जीवति जीवन्ति
  • 88 कार्यमण्वपि काले तु
  • 87 तदेव दोषापहतस्य कौतुकम्
  • 86 बह्वीमपि संहितां भाषमानः
  • 85 स वै साधूत्तमः स्मृतः
  • 84 उदिते तु सहस्रांशौ
  • 83 सर्वतः सारमादद्यात्
  • 82 यदीच्छसि वशीकर्तुम्
  • 81 बुभुक्षिता नैव तृणं चरन्ति
  • 80 न कालो दण्डमुद्यम्य शिरः कृन्तति
  • 79 धनविषये सञ्चयो न कर्तव्यः
  • 78 रक्षन्ति पुण्यानि पुरा कृतानि
  • 77 योजनानां सहस्रं तु
  • 76 सन्त्यन्येऽपि बृहस्पतिप्रभृतयः
  • 75 नास्ति क्रोधसमो रिपुः
  • 74 विषमश्चित्तनिग्रहः
  • 73 वृक्षाः सत्पुरुषा इव
  • 72 न संरोहति वाक् क्षतम्
  • 71 सद्भिस्तु लीलया प्रोक्तम्
  • 70 यथा ह्येकेन चक्रेण
  • 69 गुणा गुणज्ञेषु गुणा भवन्ति
  • 68 प्रथमे नार्जिता विद्या
  • 67 मनसि वचसि काये
  • 66 यत्पूर्वं विधिना ललाटलिखितम्
  • 65 यदि सन्ति गुणाः पुंसाम्
  • 64 मनसि च परितुष्टे कोऽर्थवान् को दरिद्रः
  • 63 स्वभावं न जहात्येव साधुः
  • 62 विपदि धैर्यमथाभ्युदये क्षमा
  • 61 न वदति साधुः करोत्येव
  • 60 तथात्मा गुणदोषयोः
  • 59 परोपकाराय सतां विभूतयः
  • 58 विद्या मित्रं प्रवासेषु
  • 57 अभिवादनशीलस्य
  • 56 गुणेषु क्रियतां यत्नः
  • 55 महाजनस्य संसर्गः
  • 54 स्वकार्ये समुपस्थिते
  • 53 गुरुशुश्रूषया विद्या
  • 52 वज्रादपि कठोराणि
  • 51 यथा खरश्चन्दनभारवाही
  • 50 आत्मवत् सर्वभूतेषु
  • 49 धिगर्थाः कष्टसंश्रयाः
  • 48 विवेकः सह सम्पत्त्या
  • 47 वृथा वृष्टिः समुद्रेषु
  • 46 यद्धात्रा निजभालपट्टलिखितम्
  • 45 नहि कृतमुपकारं साधवो विस्मरन्ति
  • 44 संपूर्णकुम्भो न करोति शब्दम्
  • 43 यत्र नार्यस्तु पूज्यन्ते
  • 42 न देवा दण्डमादाय रक्षन्ति
  • 41 आचार्यात् पादमादत्ते
  • 40 काव्यशास्त्रविनोदेन
  • 39 कुसुमस्तबकस्येव
  • 38 आलस्यं हि मनुष्याणाम्
  • 37 निःस्पृहस्य तृणं जगत्
  • 36 न शोभते क्रियाहीनं मधुरं वचनम्
  • 35 ज्ञानेन हीनाः पशुभिः समानाः
  • 34 विद्या ददाति विनयम्
  • 33 दानं भोगो नाशः
  • 32 विद्या विवादाय धनं मदाय
  • 31 किं कस्य श्वो भविष्यति
  • 30 शैले शैले न माणिक्यम्
  • 29 मनस्येकं वचस्येकम्
  • 28 तक्षकस्य विषं दन्ते
  • 27 संसारकटुवृक्षस्य
  • 26 अपूर्वः कोऽपि कोशोऽयम्
  • 25 विषकुम्भं पयोमुखम्
  • 24 काकः काकः पिकः पिकः
  • 23 कृशे कस्यास्ति सौहृदम्
  • 22 यस्य नास्ति स्वयं प्रज्ञा
  • 21 सफलं तस्य जीवनम्
  • 20 काको न गरुडायते
  • 19 अज्ञः सुखमाराध्यः
  • 18 परोऽपि हितवान् बन्धु:
  • 17 पुस्तकस्था तु या विद्या
  • 16 मानो हि महतां धनम्
  • 15 स्वभावो नोपदेशेन
  • 14 बालादपि सुभाषितम्
  • 13 सत्यं ब्रूयात् प्रियं ब्रूयात्
  • 12 योजकस्तत्र दुर्लभः
  • 11 किं किं न साधयति कल्पलतेव विद्या
  • 10 प्रारब्धमुत्तमजना न परित्यजन्ति
  • 9 न निश्चितार्थाद्विरमन्ति धीराः
  • 8 विद्वान् सर्वत्र पूज्यते
  • 7 स्वयमेव मृगेन्द्रता
  • 6 महतामेकरूपता
  • 5 विद्याधनं सर्वधनप्रधानम्
  • 4 उद्यमेन हि सिध्यन्ति
  • 3 परोपकारार्थमिदं शरीरम्
  • 2 वसुधैव कुटुम्बकम्
  • 1 पृथिव्यां त्रीणि रत्नानि