ॐ गणानां त्वा गणपतिं हवामहे कविं कवीनामुपवश्रवस्तमम्। ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम्।। जातवेदसे सुनवाम सोममरातीयतो नि दहाति वेदः। स नः पर्षदति दुर्गानि विश्वा नावेव सिन्धुं दुरि....
ॐ गणानां त्वा गणपतिं हवामहे कविं कवीनामुपवश्रवस्तमम्।
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम्।।
जातवेदसे सुनवाम सोममरातीयतो नि दहाति वेदः।
स नः पर्षदति दुर्गानि विश्वा नावेव सिन्धुं दुरितात्यग्निः।।
क्षेत्रस्य पतिना वयं हितेनेव जयामसि।
गामश्वं पोषयित्न्वा स नो मृडातीदृशे।।
वास्तोष्पते प्रति जानीह्यस्मान् स्वावेशो अनमीवो भवा नः।
यत्त्वेमहे प्रति तन्नो जुषस्व शन्न एधि द्विपदे शं चतुष्पदे।।
वास्तोष्पते शग्मया शंसदा ते सक्षीमहि रण्वया गातुमत्या।
आ वः क्षेम उत योगे वरन्नो यूयं पात स्वस्तिभिः सदा नः।।
वास्तोष्पते प्र तरणो न एधि गोभिरश्वेभिरिन्दो।
अजरासस्ते सख्ये स्याम पितेव पुत्रान् प्रति नो जुषस्व।।
अमीवहा वास्तोष्पते विश्वा रूपाण्याविशन्।
सखा सुषेव एधि नः।।
त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम्।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात्।।
यत इन्द्र भयामहे ततो नो अभयं कृधि।
मघवञ्छग्धि तव तन्न ऊतये विड्विशो विमृधो जहि।।
स्वस्तिदा विशस्पतिर्वृत्रहा वि मृधो वशी।
वृषेन्द्रः पुर एतु नः स्वस्तिदा अभयङ्करः।।
येते सहस्रमयुतं पाशा मृत्यो मर्त्याय हन्तवे।
तान् यज्ञस्य मायया सर्वानव यजामहे।
मूर्धानन्दिवो अरतिं पृथिव्या वैश्वानरमृताय जातमग्निम्।
कविं सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः।।
समृद्धि और सुरक्षा के लिए दत्तात्रेय मंत्र
ॐ नमो भगवान् दत्तात्रेयः स्मरणमात्रसन्तुष्टो महाभयनिव....
Click here to know more..देवी जगदम्बा देवासुर युद्ध को समाप्त कर देती है
वेंकटेश भुजंग स्तोत्र
सदाभीतिहस्तं मुदाजानुपाणिं लसन्मेखलं रत्नशोभाप्रकाशम....
Click here to know more..Please wait while the audio list loads..
Ganapathy
Shiva
Hanuman
Devi
Vishnu Sahasranama
Mahabharatam
Practical Wisdom
Yoga Vasishta
Vedas
Rituals
Rare Topics
Devi Mahatmyam
Glory of Venkatesha
Shani Mahatmya
Story of Sri Yantra
Rudram Explained
Atharva Sheersha
Sri Suktam
Kathopanishad
Ramayana
Mystique
Mantra Shastra
Bharat Matha
Bhagavatam
Astrology
Temples
Spiritual books
Purana Stories
Festivals
Sages and Saints