कार्तिकेय अष्टोत्तर शतनामावलि

ॐ ब्रह्मवादिने नमः, ब्रह्मणे नमः, ब्रह्मब्राह्मणवत्सलाय नमः, ब्रह्मण्याय नमः, ब्रह्मदेवाय नमः, ब्रह्मदाय नमः, ब्रह्मसङ्ग्रहाय नमः, पराय नमः, परमाय तेजसे नमः, मङ्गलानां च मङ्गलाय नमः, अप्रमेयगुणाय नमः, मन्त्राणां मन्त्रगाय नमः,सावित्रीमयाय देवाय नमः, सर्वत्रैवापराजिताय नमः, मन्त्राय नमः, सर्वात्मकाय नमः, देवाय नमः, षडक्षरवतां वराय नमः, गवां पुत्राय नमः, सुरारिघ्नाय नमः, संभवाय नमः, भवभावनाय नमः, पिनाकिने नमः, शत्रुघ्ने नमः, कोटाय नमः, स्कन्दाय नमः, सुराग्रण्ये नमः, द्वादशाय नमः, भुवे नमः, भुवाय नमः, भाविने नमः, भुवः पुत्राय नमः, नमस्कृताय नमः, नागराजाय नमः, सुधर्मात्मने नमः, नाकपृष्ठाय नमः, सनातनाय नमः, हेमगर्भाय नमः, महागर्भाय नमः, जयाय नमः, विजयेश्वराय नमः, कर्त्रे नमः, विधात्रे नमः, नित्याय नमः, अनित्याय नमः, अरिमर्दनाय नमः, महासेनाय नमः, महातेजसे नमः, वीरसेनाय नमः, चमूपतये नमः, सुरसेनाय नमः, सुराध्यक्षाय नमः, भीमसेनाय नमः, निरामयाय नमः, शौरये नमः, यदवे नमः, महातेजसे नमः, वीर्यवते नमः, सत्यविक्रमाय नमः, तेजोगर्भाय नमः, असुररिपवे नमः, सुरमूर्तये नमः, सुरोर्जिताय नमः, कृतज्ञाय नमः, वरदाय नमः, सत्याय नमः, शरण्याय नमः, साधुवत्सलाय नमः, सुव्रताय नमः, सूर्यसङ्काशाय नमः, वह्निगर्भाय नमः, रणोत्सुकाय नमः, पिप्पलिने नमः, शीघ्रगाय नमः, रौद्रये नमः, गाङ्गेयाय नमः, रिपुदारणाय नमः, कार्तिकेयाय नमः, प्रभवे नमः, शान्ताय नमः, नीलदंष्ट्राय नमः, महामनसे नमः, निग्रहाय नमः, निग्रहाणां नेत्रे नमः, दैत्यसूदनाय नमः, प्रग्रहाय नमः, परमानन्दाय नमः, क्रोधघ्नाय नमः, तारकोच्छिदाय नमः, कुक्कुटिने नमः, बहुलाय नमः, वादिने नमः, कामदाय नमः, भूरिवर्धनाय नमः, अमोघाय नमः, अमृतदाय नमः, अग्नये नमः, शत्रुघ्नाय नमः, सर्वबोधनाय नमः, अनघाय नमः, अमराय नमः, श्रीमते नमः, उन्नताय नमः, अग्निसम्भवाय नमः, पिशाचराजाय नमः, सूर्याभाय नमः, शिवात्मने नमः, सनातनाय नमः।

Ramaswamy Sastry and Vighnesh Ghanapaathi

Recommended for you

महाभैरव अष्टक स्तोत्र

महाभैरव अष्टक स्तोत्र

यं यं यं यक्षरूपं दिशि दिशि विदितं भूमिकम्पायमानं सं सं सम्हारमूर्तिं शिरमुकुटजटाशेखरं चन्द्रभूषम्। दं दं दं दीर्घकायं विकृतनखमुखं चोर्ध्वरोमं करालं पं पं पं पापनाशं प्रणमत सततं भैरवं क्षेत्रपालम्। रं रं रं रक्तवर्णं कटिकटिततनुं तीक्ष्णदंष्ट्राकरालं घं घं

Click here to know more..

शनि कवच

शनि कवच

नीलाम्बरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान्। चतुर्भुजः सूर्यसुतः प्रसन्नः सदा मम स्यात् परतः प्रशान्तः। ब्रह्मोवाच- श्रुणुध्वमृषयः सर्वे शनिपीडाहरं महत्। कवचं शनिराजस्य सौरेरिदमनुत्तमम्। कवचं देवतावासं वज्रपञ्जरसंज्ञकम्। शनैश्चरप्रीतिकरं सर्वस

Click here to know more..

धनिष्ठा नक्षत्र

धनिष्ठा नक्षत्र

धनिष्ठा नक्षत्र - व्यक्तित्व और विशेषताएं, स्वास्थ्य, व्यवसाय, प्रतिकूल नक्षत्र, भाग्यशाली रत्न, अनुकूल रंग, बच्चे का नाम, वैवाहिक जीवन, मंत्र, उपाय ….

Click here to know more..

Other stotras

Copyright © 2023 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |