ॐ अचिन्त्यलक्षणायै नमः । अव्यक्तायै । अर्थमातृमहेश्वर्यै । अमृतायै । अर्णवमध्यस्थायै । अजितायै । अपराजितायै । अणिमादिगुणाधारायै । अर्कमण्डलसंस्थितायै । अजरायै । अजायै । अपरस्यै । अधर्मायै । अक्षसूत्रधरायै । अधरायै । अका....
ॐ अचिन्त्यलक्षणायै नमः । अव्यक्तायै । अर्थमातृमहेश्वर्यै । अमृतायै । अर्णवमध्यस्थायै । अजितायै । अपराजितायै । अणिमादिगुणाधारायै ।
अर्कमण्डलसंस्थितायै । अजरायै । अजायै । अपरस्यै । अधर्मायै । अक्षसूत्रधरायै । अधरायै । अकारादिक्षकारान्तायै । अरिषड्वर्गभेदिन्यै । अञ्जनाद्रिप्रतीकाशायै । अञ्जनाद्रिनिवासिन्यै । अदित्यै । अजपायै नमः ।
ॐ अविद्यायै नमः । अरविन्दनिभेक्षणायै । अन्तर्बहिस्स्थितायै । अविद्याध्वंसिन्यै । अन्तरात्मिकायै । अजायै । अजमुखावासायै । अरविन्दनिभाननायै । अर्धमात्रायै । अर्थदानज्ञायै । अरिमण्डलमर्दिन्यै । असुरघ्न्यै । अमावास्यायै । अलक्ष्मीघ्नन्त्यजार्चितायै । आदिलक्ष्म्यै । आदिशक्त्यै । आकृत्यै । आयताननायै । आदित्यपदवीचारायै नमः ।
ॐ आदित्यपरिसेवितायै नमः । आचार्यायै । आवर्तनायै । आचारायै । आदिमूर्तिनिवासिन्यै । आग्नेय्यै । आमर्यै । आद्यायै । आराध्यायै ।
आसनस्थितायै । आधारनिलयायै । आधारायै । आकाशान्तनिवासिन्यै । आद्याक्षरसमयुक्तायै । आन्तराकाशरूपिण्यै । आदित्यमण्डलगतायै ।
आन्तरध्वान्तनाशिन्यै । इन्दिरायै । इष्टदायै । इष्टायै नमः ।
ॐ इन्दीवरनिभेक्षणायै नमः । इरावत्यै । इन्द्रपदायै । इन्द्राण्यै । इन्दुरूपिण्यै । इक्षुकोदण्डसंयुक्तायै । इषुसन्धानकारिण्यै । इन्द्रनीलसमाकारायै । इडापिङ्गलरूपिण्यै । इन्द्राक्ष्यै । ईश्वर्यै देव्यै । ईहात्रयविवर्जितायै । उमायै । उषायै । उडुनिभायै । उर्वारुकफलाननायै । उडुप्रभायै । उडुमत्यै । उडुपायै ।
उडुमध्यगायै नमः ।
ॐ ऊर्ध्वायै नमः । ऊर्ध्वकेश्यै । ऊर्ध्वाधोगतिभेदिन्यै । ऊर्ध्वबाहुप्रियायै । ऊर्मिमालावाग्ग्रन्थदायिन्यै । ऋतायै । ऋषये । ऋतुमत्यै । ऋषिदेवनमसकृतायै । ऋग्वेदायै । ऋणहर्त्र्यै । ऋषिमण्डलचारिण्यै । ऋद्धिदायै । ऋजुमार्गस्थायै । ऋजुधर्मायै । ऋतुप्रदायै । ऋग्वेदनिलयायै । ऋज्व्यै । लुप्तधर्मप्रवर्तिन्यै ।
लूतारिवरसम्भूतायै नमः ।
ॐ लूतादिविषहारिण्यै नमः । एकाक्षरायै । एकमात्रायै । एकस्यै । एकैकनिष्ठितायै । ऐन्द्र्यै । ऐरावतरूढायै । ऐहिकामुष्मिकप्रभायै । ॐकारायै । ओषध्यै । ओतायै । ओतप्रोतनिवासिन्यै । और्वायै । औषधसम्पन्नायै । औपासनफलप्रदायै । अण्डमध्यस्थितायै देव्यै । अःकारमनुरूपिण्यै । कात्यायन्यै । कालरात्र्यै ।
कामाक्ष्यै नमः ।
ॐ कामसुन्दर्यै नमः । कमलायै । कामिन्यै । कान्तायै । कामदायै । कालकण्ठिन्यै । करिकुम्भस्तनभरायै । करवीरसुवासिन्यै । कल्याण्यै ।
कुण्डलवत्यै । कुरुक्षेत्रनिवासिन्यै । कुरुविन्ददलाकारायै । कुण्डल्यै । कुमुदालयायै । कालजिह्वायै । करालास्यायै । कालिकायै । कालरूपिण्यै ।
कमनीयगुणायै । कान्त्यै नमः ।
ॐ कलाधारायै नमः । कुमुद्वत्यै । कौशिक्यै । कमलाकारायै । कामचारप्रभञ्जिन्यै । कौमार्यै । करुणापाङ्ग्यै । ककुवन्तायै । करिप्रियायै । केसर्यै । केशवनुतायै । कदम्बकुसुमप्रियायै । कालिन्द्यै । कालिकायै । काञ्च्यै । कलशोद्भवसंस्तुतायै । काममात्रे । क्रतुमत्यै । कामरूपायै नमः ।
ॐ कृपावत्यै नमः । कुमार्यै । कुण्डनिलयायै । किरात्यै । कीरवाहनायै । कैकेय्यै । कोकिलालापायै । केतक्यै । कुसुमप्रियायै । कमण्डलुधरायै । काल्यै । कर्मनिर्मूलकारिण्यै । कलहंसगत्यै । कक्षायै । कृतकौतुकमङ्गलायै । कस्तूरीतिलकायै । कम्प्रायै । करीन्द्रगमनायै । कुह्वै । कर्पूरलेपनायै । कृष्णायै नमः ।
ॐ कपिलायै नमः । कुहुराश्रयायै । कूटस्थायै । कुधरायै । कम्रायै । कुक्षिस्थाखिलविष्टपायै । खड्गखेटकधरायै । खर्वायै । खेचर्यै । खगवाहनायै । खट्वाङ्गधारिण्यै । ख्यातायै । खगराजोपरिस्थितायै । खलघ्न्यै । खण्डितजरायै । खण्डाख्यानप्रदायिन्यै । खण्डेन्दुतिलकायै । गङ्गायै । गणेशगुहपूजितायै । गायत्र्यै नमः ।
ॐ गोमत्यै नमः । गीतायै । गान्धार्यै । गानलोलुपायै । गौतम्यै । गामिन्यै । गाधायै । गन्धर्वाप्सरसेवितायै । गोविन्दचरणाक्रान्तायै । गुणत्रयविभावितायै । गन्धर्व्यै । गह्वर्यै । गोत्रायै । गिरीशायै । गहनायै । गम्यै । गुहावासायै । गुणवत्यै । गुरुपापप्रणाशिन्यै । गुर्व्यै नमः ।
ॐ गुणवत्यै नमः । गुह्यायै । गोप्तव्यायै । गुणदायिन्यै । गिरिजायै । गुह्यमातङ्ग्यै । गरुडध्वजवल्लभायै । गर्वापहारिण्यै । गोदायै । गोकुलस्थायै । गदाधरायै । गोकर्णनिलयासक्तायै । गुह्यमण्डलवर्तिन्यै । घर्मदायै । घनदायै । घण्टायै । घोरदानवमर्दिन्यै । घृणिमन्त्रमय्यै । घोषायै । घनसम्पातदायिन्यै नमः ।
ॐ घण्टारवप्रियायै नमः । घ्राणायै । घृणिसन्तुष्टिकारिण्यै । घनारिमण्डलायै । घूर्णायै । घृताच्यै । घनवेगिन्यै । ज्ञानधातुमय्यै । चर्चायै । चर्चितायै । चारुहासिन्यै । चटुलायै । चण्डिकायै । चित्रायै । चित्रमाल्यविभूषितायै । चतुर्भुजायै । चारुदन्तायै । चातुर्यै । चरितप्रदायै । चूलिकायै नमः ।
ॐ चित्रवस्त्रान्तायै नमः । चन्द्रमःकर्णकुण्डलायै । चन्द्रहासायै । चारुदात्र्यै । चकोर्यै । चान्द्रहासिन्यै । चन्द्रिकायै । चन्द्रधात्र्यै । चौर्यै । चौरायै । चण्डिकायै ।
चञ्चद्वाग्वादिन्यै । चन्द्रचूडायै । चोरविनाशिन्यै । चारुचन्दनलिप्ताङ्ग्यै । चञ्चच्चामरवीजितायै । चारुमध्यायै । चारुगत्यै । चन्दिलायै । चन्द्ररूपिण्यै नमः ।
ॐ चारुहोमप्रियायै नमः । चार्वाचरितायै । चक्रबाहुकायै । चन्द्रमण्डलमध्यस्थायै । चन्द्रमण्डलदर्पणायै । चक्रवाकस्तन्यै । चेष्टायै । चित्रायै । चारुविलासिन्यै । चित्स्वरूपायै । चन्द्रवत्यै । चन्द्रमसे । चन्दनप्रियायै । चोदयित्र्यै । चिरप्रज्ञायै । चातकायै । चारुहेतुक्यै । छत्रयातायै । छत्रधरायै नमः ।
ॐ छायायै नमः । छन्दःपरिच्छदायै । छायादेव्यै । छिद्रनखायै । छन्नेन्द्रियविसर्पिण्यै । छन्दोनुष्टुप्प्रतिष्ठान्तायै । छिद्रोपद्रवभेदिन्यै । छेदायै । छत्रैश्वर्यै । छिन्नायै ।
छुरिकायै । छेदनप्रियायै । जनन्यै । जन्मरहितायै । जातवेदसे । जगन्मय्यै । जाह्नव्यै । जटिलायै । जेत्र्यै । जरामरणवर्जितायै नमः ।
ॐ जम्बूद्वीपवत्यै नमः । ज्वालायै । जयन्त्यै । जलशालिन्यै । जितेन्द्रियायै । जितक्रोधायै । जितामित्रायै । जगत्प्रियायै । जातरूपमय्यै । जिह्वायै । जानक्यै । जगत्यै । जयायै । जनित्र्यै । जह्नुतनयायै । जगत्त्रयहितैषिण्यै । ज्वालामुख्यै । जपवत्यै । ज्वरघ्न्यै । जितविष्टपायै नमः ।
ॐ जिताक्रान्तमय्यै नमः । ज्वालायै । जाग्रत्यै । ज्वरदेवतायै । जलदायै । ज्येष्ठायै । ज्याघोषास्फोटदिङ्मुख्यै । जम्भिन्यै । जृम्भणायै । जृम्भायै । ज्वलन्माणिक्यकुण्डलायै । झिञ्झिकायै । झणनिर्घोषायै । झञ्झामारुतवेगिन्यै । झल्लरीवाद्यकुशलायै । ञरूपायै । ञभुजायै ।टङ्कबाणसमायुक्तायै नमः ।
ॐ टङ्किन्यै नमः । टङ्कभेदिन्यै । टङ्कीगणकृताघोषायै । टङ्कनीयमहोरसायै । टङ्कारकारिण्यै देव्यै। ठ ठ शब्दनिनादितायै । डामर्यै । डाकिन्यै । डिम्भायै । डुण्डुमारैकनिर्जितायै । डामरीतन्त्रमार्गस्थायै । डमड्डमरुनादिन्यै । डिण्डीरवसहायै । डिम्भलसत्क्रीडापरायणायै । ढुण्ढिविघ्नेशजनन्यै । ढक्काहस्तायै ।
ढिलिव्रजायै । नित्यज्ञानायै । निरुपमायै । निर्गुणायै नमः ।
ॐ नर्मदायै नमः । नद्यै । त्रिगुणायै । त्रिपदायै । तन्त्र्यै । तुलसीतरुणातरवे । त्रिविक्रमपदाक्रान्तायै । तुरीयपदगामिन्यै । तरुणादित्यसङ्काशायै । तामस्यै । तुहिनायै । तुरायै । त्रिकालज्ञानसम्पन्नायै । त्रिवेण्यै । त्रिलोचनायै । त्रिशक्त्यै । त्रिपुरायै । तुङ्गायै । तुरङ्गवदनायै । तिमिङ्गिलगिलायै । तीव्रायै । त्रिस्स्रोतायै । तामसादिन्यै नमः ।
ॐ तन्त्रमन्त्रविशेषज्ञायै नमः । तनुमध्यायै । त्रिविष्टपायै । त्रिसन्ध्यायै । त्रिस्तन्यै । तोषासंस्थायै । तालप्रतापिन्यै । ताटङ्किन्यै । तुषाराभायै । तुहिनाचलवासिन्यै ।
तन्तुजालसमायुक्तायै । ताराहारावलीप्रियायै । तिलहोमप्रियायै । तीर्थायै । तमालकुसुमाकृत्यै । तारकायै । त्रियुतायै । तन्व्यै । त्रिशङ्कुपरिवारितायै नमः ।
ॐ तिलोदर्यै नमः । तिलाभूषायै । ताटङ्कप्रियवाहिन्यै । त्रिजटायै । तित्तिर्यै । तृष्णायै । त्रिविधायै । तरुणाकृत्यै । तप्तकाञ्चनभूषणायै । तप्तकाञ्चनसङ्काशायै । त्रय्यम्बकायै । त्रिवर्गायै । त्रिकालज्ञानदायिन्यै । तर्पणायै । तृप्तिदायै । तृप्तायै । तामस्यै । तुम्बुरुस्तुतायै । तार्क्ष्यस्थायै । त्रिगुणाकारायै । त्रिभङ्ग्यै नमः ।
ॐ तनुवल्लर्यै नमः । थात्कार्यै । थारवायै । थान्तायै । दोहिन्यै । दीनवत्सलायै । दानवान्तकर्यै । दुर्गायै । दुर्गासुरनिबर्हिण्यै । देवरीत्यै । दिवारात्र्यै । द्रौपद्यै । दुन्दुभिस्वनायै । देवयान्यै । दुरावासायै । दारिद्र्योद्भेदिन्यै । दिवायै । दामोदरप्रियायै । दीप्तायै । दिग्वासायै नमः ।
ॐ दिग्विमोहिन्यै नमः । दण्डकारण्यनिलयायै । दण्डिन्यै । देवपूजितायै । देववन्द्यायै । दिविषदायै । द्वेषिण्यै । दानावाकृत्यै । दीनानाथस्तुतायै । दीक्षायै । देवतादिस्वरूपिण्यै । धात्र्यै । धनुर्धरायै । धेन्वै । धारिण्यै । धर्मचारिण्यै । धुरन्धरायै । धराधारायै । धनदायै । धान्यदोहिन्यै । धर्मशीलायै नमः ।
ॐ धनाध्यक्षायै नमः । धनुर्वेदविशारदायै । धृत्यै । धन्यायै । धृतपदायै । धर्मराजप्रियायै । ध्रुवायै । धूमावत्यै । धूम्रकेश्यै । धर्मशास्त्रप्रकाशिन्यै । नन्दायै । नन्दप्रियायै । निद्रायै । नृनुतायै । नन्दनात्मिकायै । नर्मदायै । नलिन्यै । नीलायै । नीलकण्ठसमाश्रयायै । नारायणप्रियायै नमः ।
ॐ नित्यायै नमः । निर्मलायै । निर्गुणायै । निधये । निराधारायै । निरुपमायै । नित्यशुद्धायै । निरञ्जनायै । नादबिन्दुकलातीतायै । नादबिन्दुकलात्मिकायै । नृसिंहिन्यै । नगधरायै । नृपनागविभूषितायै । नरकक्लेशशमन्यै । नारायणपदोद्भवायै । निरवद्यायै । निराकारायै । नारदप्रियकारिण्यै । नानाज्योतिस्समाख्यातायै ।
निधिदायै नमः ।
ॐ निर्मलात्मिकायै नमः । नवसूत्रधरायै । नीत्यै । निरुपद्रवकारिण्यै । नन्दजायै । नवरत्नाढ्यायै । नैमिषारण्यवासिन्यै । नवनीतप्रियायै । नार्यै । नीलजीमूतनिस्वनायै । निमेषिण्यै । नदीरूपायै । नीलग्रीवायै । निशीश्वर्यै । नामावल्यै । निशुम्भघ्न्यै । नागलोकनिवासिन्यै । नवजाम्बूनदप्रख्यायै । नागलोकाधिदेवतायै । नूपूराक्रान्तचरणायै नमः ।
ॐ नरचित्तप्रमोदिन्यै नमः । निमग्नारक्तनयनायै । निर्घातसमनिस्वनायै । नन्दनोद्याननिलयायै । निर्व्यूहोपरिचारिण्यै । पार्वत्यै । परमोदारायै । परब्रह्मात्मिकायै । परस्यै । पञ्चकोशविनिर्मुक्तायै । पञ्चपातकनाशिन्यै । परचित्तविधानज्ञायै । पञ्चिकायै । पञ्चरूपिण्यै । पूर्णिमायै । परमायै । प्रीत्यै । परतेजसे । प्रकाशिन्यै ।
पुराण्यै । पौरुष्यै । पुण्यायै नमः ।
ॐ पुण्डरीकनिभेक्षणायै नमः । पातालतलनिमग्नायै । प्रीतायै । प्रीतिविवर्धिन्यै । पावन्यै । पादसहितायै । पेशलायै । पवनाशिन्यै । प्रजापतये । परिश्रान्तायै । पर्वतस्तनमण्डलायै । पद्मप्रियायै । पद्मसंस्थायै । पद्माक्ष्यै । पद्मसम्भवायै । पद्मपत्रायै । पद्मपदायै । पद्मिन्यै । प्रियभाषिण्यै । पशुपाशविनिर्मुक्तायै नमः ।
ॐ पुरन्ध्र्यै नमः । पुरवासिन्यै । पुष्कलायै । पुरुषायै । पर्वायै । पारिजातसुमप्रियायै । पतिव्रतायै । पवित्राङ्ग्यै । पुष्पहासपरायणायै । प्रज्ञावतीसुतायै ।
पौत्र्यै । पुत्रपूज्यायै । पयस्विन्यै । पट्टिपाशधरायै । पङ्क्त्यै । पितृलोकप्रदायिन्यै । पुराण्यै । पुण्यशीलायै । प्रणतार्तिविनाशिन्यै नमः ।
ॐ प्रद्युम्नजनन्यै नमः । पुष्टायै । पितामहपरिग्रहायै । पुण्डरीकपुरावासायै । पुण्डरीकसमाननायै । पृथुजङ्घायै । पृथुभुजायै । पृथुपादायै । पृथूदर्यै । प्रवालशोभायै ।
पिङ्गाक्ष्यै । पीतवासायै । प्रचापलायै । प्रसवायै । पुष्टिदायै । पुण्यायै । प्रतिष्ठायै । प्रणवगतये । पञ्चवर्णायै नमः ।
ॐ पञ्चवाण्यै नमः । पञ्चिकायै । पञ्जरस्थितायै । परमायै । परज्योतये । परप्रीतये । परागतये । पराकाष्ठायै । परेशान्यै । पाविन्यै । पावकद्युतये । पुण्यभद्रायै । परिच्छेदायै । पुष्पहासायै । पृथूदर्यै । पीताङ्ग्यै । पीतवसनायै । पीतशय्यायै । पिशाचिन्यै । पीतक्रियायै नमः ।
ॐ पिशाचघ्न्यै नमः । पाटलाक्ष्यै । पटुक्रियायै । पञ्चभक्षप्रियाचारायै । पुतनाप्राणघातिन्यै । पुन्नागवनमध्यस्थायै । पुण्यतीर्थनिषेवितायै । पञ्चाङ्ग्यै ।
पराशक्तये । परमाह्लादकारिण्यै । पुष्पकाण्डस्थितायै । पूषायै । पोषिताखिलविष्टपायै । पानप्रियायै । पञ्चशिखायै । पन्नगोपरिशायिन्यै । पञ्चमात्रात्मिकायै । पृथ्व्यै । पथिकायै । पृथुदोहिन्यै नमः ।
ॐ पुराणन्यायमीमांसायै नमः । पाटल्यै । पुष्पगन्धिन्यै । पुण्यप्रजायै । पारदात्र्यै । परमार्गैकगोचरायै । प्रवालशोभायै । पूर्णाशायै । प्रणवायै । पल्लवोदर्यै ।
फलिन्यै । फलदायै । फल्गवे । फूत्कार्यै । फलकाकृतये । फणीन्द्रभोगशयनायै । फणिमण्डलमण्डितायै । बालबालायै । बहुमतायै । बालातपनिभांशुकायै नमः ।
ॐ बलभद्रप्रियायै नमः । वन्द्यायै । बडवायै । बुद्धिसंस्तुतायै । बन्दीदेव्यै । बिलवत्यै । बडिशाघ्न्यै । बलिप्रियायै । बान्धव्यै । बोधितायै । बुद्ध्यै । बन्धूककुसुमप्रियायै । बालभानुप्रभाकारायै । ब्राह्म्यै । ब्राह्मणदेवतायै । बृहस्पतिस्तुतायै । वृन्दायै । वृन्दावनविहारिण्यै । बालाकिन्यै । बिलाहारायै । बिलवासायै । बहूदकायै नमः ।
ॐ बहुनेत्रायै नमः । बहुपदायै । बहुकर्णावतंसिकायै । बहुबाहुयुतायै । बीजरूपिण्यै । बहुरूपिण्यै । बिन्दुनादकलातीतायै । बिन्दुनादस्वरूपिण्यै । बद्धगोधाङ्गुलिप्राणायै । बदर्याश्रमवासिन्यै । बृन्दारकायै । बृहत्स्कन्धायै । बृहत्यै । बाणपातिन्यै । वृन्दाध्यक्षायै । बहुनुतायै । वनितायै । बहुविक्रमायै । बद्धपद्मासनासीनायै । बिल्वपत्रतलस्थितायै । बोधिद्रुमनिजावासायै नमः ।
ॐ बडिस्थायै नमः । बिन्दुदर्पणायै । बालायै । बाणासनवत्यै । बडवानलवेगिन्यै । ब्रह्माण्डबहिरन्तस्थायै । ब्रह्मकङ्कणसूत्रिण्यै । भवान्यै । भीषणवत्यै । भाविन्यै । भयहारिण्यै । भद्रकाल्यै । भुजङ्गाक्ष्यै । भारत्यै । भारताशयायै । भैरव्यै । भीषणाकारायै । भूतिदायै । भूतिमालिन्यै । भामिन्यै नमः ।
ॐ भोगनिरतायै नमः । भद्रदायै । भूरिविक्रमायै । भूतावासायै । भृगुलतायै । भार्गव्यै । भूसुरार्चितायै । भागीरथ्यै । भोगवत्यै । भवनस्थायै । भिषग्वरायै । भामिन्यै । भोगिन्यै । भाषायै । भवान्यै । भूरिदक्षिणायै । भर्गात्मिकायै । भीमवत्यै । भवबन्धविमोचिन्यै । भजनीयायै नमः ।
ॐ भूतधात्रीरञ्जितायै नमः । भुवनेश्वर्यै । भुजङ्गवलयायै । भीमायै । भेरुण्डायै । भागधेयिन्यै । मात्रे । मायायै । मधुमत्यै । मधुजिह्वायै । मधुप्रियायै । महादेव्यै । महाभागायै । मालिन्यै । मीनलोचनायै । मायातीतायै । मधुमत्यै । मधुमांसायै । मधुद्रवायै । मानव्यै नमः ।
ॐ मधुसम्भूतायै नमः । मिथिलापुरवासिन्यै । मधुकैटभसंहर्त्र्यै । मेदिन्यै । मेघमालिन्यै । मन्दोदर्यै । महामायायै । मैथिल्यै । मसृणप्रियायै । महालक्ष्म्यै ।
महाकाल्यै । महाकन्यायै । महेश्वर्यै । माहेन्द्र्यै । मेरुतनयायै । मन्दारकुसुमार्चितायै । मञ्जुमञ्जीरचरणायै । मोक्षदायै । मञ्जुभाषिण्यै । मधुरद्राविण्यै नमः ।
ॐ मुद्रायै नमः । मलयायै । मलयान्वितायै । मेधायै । मरकतश्यामायै । मागध्यै । मेनकात्मजायै । महामार्यै । महावीरायै । महाश्यामायै । मनुस्तुतायै । मातृकायै ।
मिहिराभासायै । मुकुन्दपदविक्रमायै । मूलाधारस्थितायै । मुग्धायै । मणिपूरकवासिन्यै । मृगाक्ष्यै । महिषारूढायै । महिषासुरमर्दिन्यै नमः ।
ॐ योगासनायै नमः । योगगम्यायै । योगायै । यौवनकाश्रयायै । यौवन्यै । युद्धमध्यस्थायै । यमुनायै । युगधारिण्यै । यक्षिण्यै । योगयुक्तायै । यक्षराजप्रसूतिन्यै । यात्रायै । यानविधानज्ञायै । यदुवंशसमुद्भवायै । यकारादिहकारान्तायै । याजुष्यै । यज्ञरूपिण्यै । यामिन्यै । योगनिरतायै । यातुधानभयङ्कर्यै नमः ।
ॐ रुक्मिण्यै नमः । रमण्यै । रामायै । रेवत्यै । रेणुकायै । रत्यै । रौद्र्यै । रौद्रप्रियाकारायै । राममात्रे । रतिप्रियायै । रोहिण्यै । राज्यदायै । रेवायै । रमायै । राजीवलोचनायै । राकेश्यै । रूपसम्पन्नायै । रत्नसिंहासनस्थितायै । रक्तमाल्याम्बरधरायै । रक्तगन्धानुलेपनायै नमः ।
ॐ राजहंससमारूढायै नमः । रंभायै । रक्तबलिप्रियायै । रमणीययुगाधारायै । राजिताखिलभूतलायै । रुरुचर्मपरीधानायै । रथिन्यै । रत्नमालिकायै । रोगेश्यै । रोगशमन्यै । राविण्यै । रोमहर्षिण्यै । रामचन्द्रपदाक्रान्तायै । रावणच्छेदकारिण्यै । रत्नवस्त्रपरिच्छिन्नायै । रथस्थायै । रुक्मभूषणायै । लज्जाधिदेवतायै । लोलायै नमः ।
ॐ ललितायै नमः । लिङ्गधारिण्यै । लक्ष्म्यै । लोलायै । लुप्तविषायै । लोकिन्यै । लोकविश्रुतायै । लज्जायै । लम्बोदर्यै । ललनायै । लोकधारिण्यै । वरदायै । वन्दितायै । वन्द्यायै ।वैष्णव्यै । विमलाकृत्यै । वाराह्यै । विरजायै नमः ।
ॐ वर्षायै नमः । वरलक्ष्म्यै । विलासिन्यै । विनतायै । व्योममध्यस्थायै । वारिजासनसंस्थितायै । वारुण्यै । वेणुसम्भूतायै । वीतिहोत्रायै । विरूपिण्यै । वायुमण्डलमध्यस्थायै । विष्णुरूपायै । विधिप्रियायै । विष्णुपत्न्यै । विष्णुमत्यै । विशालाक्ष्यै । वसुन्धरायै । वामदेवप्रियायै । वेलायै नमः ।
ॐ वज्रिण्यै नमः । वसुदोहिन्यै । वेदाक्षरपरीताङ्ग्यै । वाजपेयफलप्रदायै । वासव्यै । वामजनन्यै । वैकुण्ठनिलयायै । वरायै । व्यासप्रियायै । वर्मधरायै । वाल्मीकिपरिसेवितायै । शाकम्भर्यै । शिवायै । शान्तायै । शारदायै । शरणागतये। शातोदर्यै । शुभाचारायै । शुम्भासुरविमर्दिन्यै । शोभावत्यै नमः ।
ॐ शिवाकारायै नमः । शङ्करार्धशरीरिण्यै । शोणायै । शुभाशयायै । शुभ्रायै । शिरःसन्धानकारिण्यै । शरावत्यै । शरानन्दायै । शरज्ज्योत्स्नायै । शुभाननायै । शरभायै । शूलिन्यै । शुद्धायै । शबर्यै । शुकवाहनायै । श्रीमत्यै । श्रीधरानन्दायै । श्रवणानन्ददायिन्यै नमः ।
ॐ शर्वाण्यै । शर्वरीवन्द्यायै । षड्भाषायै नमः । षडृतुप्रियायै । षडाधारस्थितायै देव्यै । षण्मुखप्रियकारिण्यै । षडङ्गरूपसुमतिसुरासुरनमस्कृतायै ।
सरस्वत्यै । सदाधारायै । सर्वमङ्गलकारिण्यै । सामगानप्रियायै । सूक्ष्मायै । सावित्र्यै । सामसम्भवायै । सर्वावासायै । सदानन्दायै । सुस्तन्यै । सागराम्बरायै । सर्वैश्वर्यप्रियायै । सिद्ध्यै । साधुबन्धुपराक्रमायै नमः ।
ॐ सप्तर्षिमण्डलगतायै नमः । सोममण्डलवासिन्यै । सर्वज्ञायै । सान्द्रकरुणायै । समानाधिकवर्जितायै । सर्वोत्तुङ्गायै । सङ्गहीनायै । सद्गुणायै । सकलेष्टदायै । सरघायै । सूर्यतनयायै । सुकेश्यै । सोमसंहतये । हिरण्यवर्णायै । हरिण्यै । ह्रीङ्कार्यै । हंसवाहिन्यै । क्षौमवस्त्रपरीताङ्ग्यै । क्षीराब्धितनयायै । क्षमायै नमः ।
ॐ गायत्र्यै नमः । सावित्र्यै । पार्वत्यै । सरस्वत्यै । वेदगर्भायै । वरारोहायै । श्रीगायत्र्यै । पराम्बिकायै नमः ।
शिव पुराण
दण्डकारण्य में शिव को श्रीराम के प्रति मस्तक झुकाते देख ....
Click here to know more..देवयुग में धरती पर भी स्वर्ग था- साइबीरिया
इससे भी ऊपर, उत्तर समुद्र तक रूस, सायबीरिया- यह प्रदेश भूम....
Click here to know more..अष्टलक्ष्मी स्तोत्र
सुमनसवन्दितसुन्दरि माधवि चन्द्रसहोदरि हेममये मुनिगणम....
Click here to know more..Please wait while the audio list loads..
Ganapathy
Shiva
Hanuman
Devi
Vishnu Sahasranama
Mahabharatam
Practical Wisdom
Yoga Vasishta
Vedas
Rituals
Rare Topics
Devi Mahatmyam
Glory of Venkatesha
Shani Mahatmya
Story of Sri Yantra
Rudram Explained
Atharva Sheersha
Sri Suktam
Kathopanishad
Ramayana
Mystique
Mantra Shastra
Bharat Matha
Bhagavatam
Astrology
Temples
Spiritual books
Purana Stories
Festivals
Sages and Saints